Declension table of ?īśvarasadman

Deva

NeuterSingularDualPlural
Nominativeīśvarasadma īśvarasadmanī īśvarasadmāni
Vocativeīśvarasadman īśvarasadma īśvarasadmanī īśvarasadmāni
Accusativeīśvarasadma īśvarasadmanī īśvarasadmāni
Instrumentalīśvarasadmanā īśvarasadmabhyām īśvarasadmabhiḥ
Dativeīśvarasadmane īśvarasadmabhyām īśvarasadmabhyaḥ
Ablativeīśvarasadmanaḥ īśvarasadmabhyām īśvarasadmabhyaḥ
Genitiveīśvarasadmanaḥ īśvarasadmanoḥ īśvarasadmanām
Locativeīśvarasadmani īśvarasadmanoḥ īśvarasadmasu

Compound īśvarasadma -

Adverb -īśvarasadma -īśvarasadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria