Declension table of ?īśvarapūjakā

Deva

FeminineSingularDualPlural
Nominativeīśvarapūjakā īśvarapūjake īśvarapūjakāḥ
Vocativeīśvarapūjake īśvarapūjake īśvarapūjakāḥ
Accusativeīśvarapūjakām īśvarapūjake īśvarapūjakāḥ
Instrumentalīśvarapūjakayā īśvarapūjakābhyām īśvarapūjakābhiḥ
Dativeīśvarapūjakāyai īśvarapūjakābhyām īśvarapūjakābhyaḥ
Ablativeīśvarapūjakāyāḥ īśvarapūjakābhyām īśvarapūjakābhyaḥ
Genitiveīśvarapūjakāyāḥ īśvarapūjakayoḥ īśvarapūjakānām
Locativeīśvarapūjakāyām īśvarapūjakayoḥ īśvarapūjakāsu

Adverb -īśvarapūjakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria