Declension table of ?īśvarapūjaka

Deva

MasculineSingularDualPlural
Nominativeīśvarapūjakaḥ īśvarapūjakau īśvarapūjakāḥ
Vocativeīśvarapūjaka īśvarapūjakau īśvarapūjakāḥ
Accusativeīśvarapūjakam īśvarapūjakau īśvarapūjakān
Instrumentalīśvarapūjakena īśvarapūjakābhyām īśvarapūjakaiḥ īśvarapūjakebhiḥ
Dativeīśvarapūjakāya īśvarapūjakābhyām īśvarapūjakebhyaḥ
Ablativeīśvarapūjakāt īśvarapūjakābhyām īśvarapūjakebhyaḥ
Genitiveīśvarapūjakasya īśvarapūjakayoḥ īśvarapūjakānām
Locativeīśvarapūjake īśvarapūjakayoḥ īśvarapūjakeṣu

Compound īśvarapūjaka -

Adverb -īśvarapūjakam -īśvarapūjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria