Declension table of ?īśvarapriya

Deva

MasculineSingularDualPlural
Nominativeīśvarapriyaḥ īśvarapriyau īśvarapriyāḥ
Vocativeīśvarapriya īśvarapriyau īśvarapriyāḥ
Accusativeīśvarapriyam īśvarapriyau īśvarapriyān
Instrumentalīśvarapriyeṇa īśvarapriyābhyām īśvarapriyaiḥ īśvarapriyebhiḥ
Dativeīśvarapriyāya īśvarapriyābhyām īśvarapriyebhyaḥ
Ablativeīśvarapriyāt īśvarapriyābhyām īśvarapriyebhyaḥ
Genitiveīśvarapriyasya īśvarapriyayoḥ īśvarapriyāṇām
Locativeīśvarapriye īśvarapriyayoḥ īśvarapriyeṣu

Compound īśvarapriya -

Adverb -īśvarapriyam -īśvarapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria