Declension table of ?īśvaraniṣedha

Deva

MasculineSingularDualPlural
Nominativeīśvaraniṣedhaḥ īśvaraniṣedhau īśvaraniṣedhāḥ
Vocativeīśvaraniṣedha īśvaraniṣedhau īśvaraniṣedhāḥ
Accusativeīśvaraniṣedham īśvaraniṣedhau īśvaraniṣedhān
Instrumentalīśvaraniṣedhena īśvaraniṣedhābhyām īśvaraniṣedhaiḥ īśvaraniṣedhebhiḥ
Dativeīśvaraniṣedhāya īśvaraniṣedhābhyām īśvaraniṣedhebhyaḥ
Ablativeīśvaraniṣedhāt īśvaraniṣedhābhyām īśvaraniṣedhebhyaḥ
Genitiveīśvaraniṣedhasya īśvaraniṣedhayoḥ īśvaraniṣedhānām
Locativeīśvaraniṣedhe īśvaraniṣedhayoḥ īśvaraniṣedheṣu

Compound īśvaraniṣedha -

Adverb -īśvaraniṣedham -īśvaraniṣedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria