Declension table of ?īśvaraniṣṭha

Deva

NeuterSingularDualPlural
Nominativeīśvaraniṣṭham īśvaraniṣṭhe īśvaraniṣṭhāni
Vocativeīśvaraniṣṭha īśvaraniṣṭhe īśvaraniṣṭhāni
Accusativeīśvaraniṣṭham īśvaraniṣṭhe īśvaraniṣṭhāni
Instrumentalīśvaraniṣṭhena īśvaraniṣṭhābhyām īśvaraniṣṭhaiḥ
Dativeīśvaraniṣṭhāya īśvaraniṣṭhābhyām īśvaraniṣṭhebhyaḥ
Ablativeīśvaraniṣṭhāt īśvaraniṣṭhābhyām īśvaraniṣṭhebhyaḥ
Genitiveīśvaraniṣṭhasya īśvaraniṣṭhayoḥ īśvaraniṣṭhānām
Locativeīśvaraniṣṭhe īśvaraniṣṭhayoḥ īśvaraniṣṭheṣu

Compound īśvaraniṣṭha -

Adverb -īśvaraniṣṭham -īśvaraniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria