Declension table of ?īśvaraniṣṭha

Deva

MasculineSingularDualPlural
Nominativeīśvaraniṣṭhaḥ īśvaraniṣṭhau īśvaraniṣṭhāḥ
Vocativeīśvaraniṣṭha īśvaraniṣṭhau īśvaraniṣṭhāḥ
Accusativeīśvaraniṣṭham īśvaraniṣṭhau īśvaraniṣṭhān
Instrumentalīśvaraniṣṭhena īśvaraniṣṭhābhyām īśvaraniṣṭhaiḥ īśvaraniṣṭhebhiḥ
Dativeīśvaraniṣṭhāya īśvaraniṣṭhābhyām īśvaraniṣṭhebhyaḥ
Ablativeīśvaraniṣṭhāt īśvaraniṣṭhābhyām īśvaraniṣṭhebhyaḥ
Genitiveīśvaraniṣṭhasya īśvaraniṣṭhayoḥ īśvaraniṣṭhānām
Locativeīśvaraniṣṭhe īśvaraniṣṭhayoḥ īśvaraniṣṭheṣu

Compound īśvaraniṣṭha -

Adverb -īśvaraniṣṭham -īśvaraniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria