Declension table of ?īśvarakārin

Deva

MasculineSingularDualPlural
Nominativeīśvarakārī īśvarakāriṇau īśvarakāriṇaḥ
Vocativeīśvarakārin īśvarakāriṇau īśvarakāriṇaḥ
Accusativeīśvarakāriṇam īśvarakāriṇau īśvarakāriṇaḥ
Instrumentalīśvarakāriṇā īśvarakāribhyām īśvarakāribhiḥ
Dativeīśvarakāriṇe īśvarakāribhyām īśvarakāribhyaḥ
Ablativeīśvarakāriṇaḥ īśvarakāribhyām īśvarakāribhyaḥ
Genitiveīśvarakāriṇaḥ īśvarakāriṇoḥ īśvarakāriṇām
Locativeīśvarakāriṇi īśvarakāriṇoḥ īśvarakāriṣu

Compound īśvarakāri -

Adverb -īśvarakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria