Declension table of ?īśvarabhāva

Deva

MasculineSingularDualPlural
Nominativeīśvarabhāvaḥ īśvarabhāvau īśvarabhāvāḥ
Vocativeīśvarabhāva īśvarabhāvau īśvarabhāvāḥ
Accusativeīśvarabhāvam īśvarabhāvau īśvarabhāvān
Instrumentalīśvarabhāveṇa īśvarabhāvābhyām īśvarabhāvaiḥ īśvarabhāvebhiḥ
Dativeīśvarabhāvāya īśvarabhāvābhyām īśvarabhāvebhyaḥ
Ablativeīśvarabhāvāt īśvarabhāvābhyām īśvarabhāvebhyaḥ
Genitiveīśvarabhāvasya īśvarabhāvayoḥ īśvarabhāvāṇām
Locativeīśvarabhāve īśvarabhāvayoḥ īśvarabhāveṣu

Compound īśvarabhāva -

Adverb -īśvarabhāvam -īśvarabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria