Declension table of ?īśvarānanda

Deva

MasculineSingularDualPlural
Nominativeīśvarānandaḥ īśvarānandau īśvarānandāḥ
Vocativeīśvarānanda īśvarānandau īśvarānandāḥ
Accusativeīśvarānandam īśvarānandau īśvarānandān
Instrumentalīśvarānandena īśvarānandābhyām īśvarānandaiḥ īśvarānandebhiḥ
Dativeīśvarānandāya īśvarānandābhyām īśvarānandebhyaḥ
Ablativeīśvarānandāt īśvarānandābhyām īśvarānandebhyaḥ
Genitiveīśvarānandasya īśvarānandayoḥ īśvarānandānām
Locativeīśvarānande īśvarānandayoḥ īśvarānandeṣu

Compound īśvarānanda -

Adverb -īśvarānandam -īśvarānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria