Declension table of ?īśvarānandaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | īśvarānandaḥ | īśvarānandau | īśvarānandāḥ |
Vocative | īśvarānanda | īśvarānandau | īśvarānandāḥ |
Accusative | īśvarānandam | īśvarānandau | īśvarānandān |
Instrumental | īśvarānandena | īśvarānandābhyām | īśvarānandaiḥ īśvarānandebhiḥ |
Dative | īśvarānandāya | īśvarānandābhyām | īśvarānandebhyaḥ |
Ablative | īśvarānandāt | īśvarānandābhyām | īśvarānandebhyaḥ |
Genitive | īśvarānandasya | īśvarānandayoḥ | īśvarānandānām |
Locative | īśvarānande | īśvarānandayoḥ | īśvarānandeṣu |