Declension table of ?īśvarādhīnatva

Deva

NeuterSingularDualPlural
Nominativeīśvarādhīnatvam īśvarādhīnatve īśvarādhīnatvāni
Vocativeīśvarādhīnatva īśvarādhīnatve īśvarādhīnatvāni
Accusativeīśvarādhīnatvam īśvarādhīnatve īśvarādhīnatvāni
Instrumentalīśvarādhīnatvena īśvarādhīnatvābhyām īśvarādhīnatvaiḥ
Dativeīśvarādhīnatvāya īśvarādhīnatvābhyām īśvarādhīnatvebhyaḥ
Ablativeīśvarādhīnatvāt īśvarādhīnatvābhyām īśvarādhīnatvebhyaḥ
Genitiveīśvarādhīnatvasya īśvarādhīnatvayoḥ īśvarādhīnatvānām
Locativeīśvarādhīnatve īśvarādhīnatvayoḥ īśvarādhīnatveṣu

Compound īśvarādhīnatva -

Adverb -īśvarādhīnatvam -īśvarādhīnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria