Declension table of ?īśvarādhīnatā

Deva

FeminineSingularDualPlural
Nominativeīśvarādhīnatā īśvarādhīnate īśvarādhīnatāḥ
Vocativeīśvarādhīnate īśvarādhīnate īśvarādhīnatāḥ
Accusativeīśvarādhīnatām īśvarādhīnate īśvarādhīnatāḥ
Instrumentalīśvarādhīnatayā īśvarādhīnatābhyām īśvarādhīnatābhiḥ
Dativeīśvarādhīnatāyai īśvarādhīnatābhyām īśvarādhīnatābhyaḥ
Ablativeīśvarādhīnatāyāḥ īśvarādhīnatābhyām īśvarādhīnatābhyaḥ
Genitiveīśvarādhīnatāyāḥ īśvarādhīnatayoḥ īśvarādhīnatānām
Locativeīśvarādhīnatāyām īśvarādhīnatayoḥ īśvarādhīnatāsu

Adverb -īśvarādhīnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria