Declension table of ?īśitavyā

Deva

FeminineSingularDualPlural
Nominativeīśitavyā īśitavye īśitavyāḥ
Vocativeīśitavye īśitavye īśitavyāḥ
Accusativeīśitavyām īśitavye īśitavyāḥ
Instrumentalīśitavyayā īśitavyābhyām īśitavyābhiḥ
Dativeīśitavyāyai īśitavyābhyām īśitavyābhyaḥ
Ablativeīśitavyāyāḥ īśitavyābhyām īśitavyābhyaḥ
Genitiveīśitavyāyāḥ īśitavyayoḥ īśitavyānām
Locativeīśitavyāyām īśitavyayoḥ īśitavyāsu

Adverb -īśitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria