Declension table of ?īśitavya

Deva

NeuterSingularDualPlural
Nominativeīśitavyam īśitavye īśitavyāni
Vocativeīśitavya īśitavye īśitavyāni
Accusativeīśitavyam īśitavye īśitavyāni
Instrumentalīśitavyena īśitavyābhyām īśitavyaiḥ
Dativeīśitavyāya īśitavyābhyām īśitavyebhyaḥ
Ablativeīśitavyāt īśitavyābhyām īśitavyebhyaḥ
Genitiveīśitavyasya īśitavyayoḥ īśitavyānām
Locativeīśitavye īśitavyayoḥ īśitavyeṣu

Compound īśitavya -

Adverb -īśitavyam -īśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria