Declension table of ?īśatva

Deva

NeuterSingularDualPlural
Nominativeīśatvam īśatve īśatvāni
Vocativeīśatva īśatve īśatvāni
Accusativeīśatvam īśatve īśatvāni
Instrumentalīśatvena īśatvābhyām īśatvaiḥ
Dativeīśatvāya īśatvābhyām īśatvebhyaḥ
Ablativeīśatvāt īśatvābhyām īśatvebhyaḥ
Genitiveīśatvasya īśatvayoḥ īśatvānām
Locativeīśatve īśatvayoḥ īśatveṣu

Compound īśatva -

Adverb -īśatvam -īśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria