Declension table of ?īśasaṃstha

Deva

NeuterSingularDualPlural
Nominativeīśasaṃstham īśasaṃsthe īśasaṃsthāni
Vocativeīśasaṃstha īśasaṃsthe īśasaṃsthāni
Accusativeīśasaṃstham īśasaṃsthe īśasaṃsthāni
Instrumentalīśasaṃsthena īśasaṃsthābhyām īśasaṃsthaiḥ
Dativeīśasaṃsthāya īśasaṃsthābhyām īśasaṃsthebhyaḥ
Ablativeīśasaṃsthāt īśasaṃsthābhyām īśasaṃsthebhyaḥ
Genitiveīśasaṃsthasya īśasaṃsthayoḥ īśasaṃsthānām
Locativeīśasaṃsthe īśasaṃsthayoḥ īśasaṃstheṣu

Compound īśasaṃstha -

Adverb -īśasaṃstham -īśasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria