Declension table of ?īśasaṃsthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | īśasaṃsthaḥ | īśasaṃsthau | īśasaṃsthāḥ |
Vocative | īśasaṃstha | īśasaṃsthau | īśasaṃsthāḥ |
Accusative | īśasaṃstham | īśasaṃsthau | īśasaṃsthān |
Instrumental | īśasaṃsthena | īśasaṃsthābhyām | īśasaṃsthaiḥ īśasaṃsthebhiḥ |
Dative | īśasaṃsthāya | īśasaṃsthābhyām | īśasaṃsthebhyaḥ |
Ablative | īśasaṃsthāt | īśasaṃsthābhyām | īśasaṃsthebhyaḥ |
Genitive | īśasaṃsthasya | īśasaṃsthayoḥ | īśasaṃsthānām |
Locative | īśasaṃsthe | īśasaṃsthayoḥ | īśasaṃstheṣu |