Declension table of ?īśana

Deva

NeuterSingularDualPlural
Nominativeīśanam īśane īśanāni
Vocativeīśana īśane īśanāni
Accusativeīśanam īśane īśanāni
Instrumentalīśanena īśanābhyām īśanaiḥ
Dativeīśanāya īśanābhyām īśanebhyaḥ
Ablativeīśanāt īśanābhyām īśanebhyaḥ
Genitiveīśanasya īśanayoḥ īśanānām
Locativeīśane īśanayoḥ īśaneṣu

Compound īśana -

Adverb -īśanam -īśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria