Declension table of ?īśagītā

Deva

FeminineSingularDualPlural
Nominativeīśagītā īśagīte īśagītāḥ
Vocativeīśagīte īśagīte īśagītāḥ
Accusativeīśagītām īśagīte īśagītāḥ
Instrumentalīśagītayā īśagītābhyām īśagītābhiḥ
Dativeīśagītāyai īśagītābhyām īśagītābhyaḥ
Ablativeīśagītāyāḥ īśagītābhyām īśagītābhyaḥ
Genitiveīśagītāyāḥ īśagītayoḥ īśagītānām
Locativeīśagītāyām īśagītayoḥ īśagītāsu

Adverb -īśagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria