Declension table of ?īśānakalpa

Deva

MasculineSingularDualPlural
Nominativeīśānakalpaḥ īśānakalpau īśānakalpāḥ
Vocativeīśānakalpa īśānakalpau īśānakalpāḥ
Accusativeīśānakalpam īśānakalpau īśānakalpān
Instrumentalīśānakalpena īśānakalpābhyām īśānakalpaiḥ īśānakalpebhiḥ
Dativeīśānakalpāya īśānakalpābhyām īśānakalpebhyaḥ
Ablativeīśānakalpāt īśānakalpābhyām īśānakalpebhyaḥ
Genitiveīśānakalpasya īśānakalpayoḥ īśānakalpānām
Locativeīśānakalpe īśānakalpayoḥ īśānakalpeṣu

Compound īśānakalpa -

Adverb -īśānakalpam -īśānakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria