Declension table of ?īśānakṛt

Deva

MasculineSingularDualPlural
Nominativeīśānakṛt īśānakṛtau īśānakṛtaḥ
Vocativeīśānakṛt īśānakṛtau īśānakṛtaḥ
Accusativeīśānakṛtam īśānakṛtau īśānakṛtaḥ
Instrumentalīśānakṛtā īśānakṛdbhyām īśānakṛdbhiḥ
Dativeīśānakṛte īśānakṛdbhyām īśānakṛdbhyaḥ
Ablativeīśānakṛtaḥ īśānakṛdbhyām īśānakṛdbhyaḥ
Genitiveīśānakṛtaḥ īśānakṛtoḥ īśānakṛtām
Locativeīśānakṛti īśānakṛtoḥ īśānakṛtsu

Compound īśānakṛt -

Adverb -īśānakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria