Declension table of ?īśānahatā

Deva

FeminineSingularDualPlural
Nominativeīśānahatā īśānahate īśānahatāḥ
Vocativeīśānahate īśānahate īśānahatāḥ
Accusativeīśānahatām īśānahate īśānahatāḥ
Instrumentalīśānahatayā īśānahatābhyām īśānahatābhiḥ
Dativeīśānahatāyai īśānahatābhyām īśānahatābhyaḥ
Ablativeīśānahatāyāḥ īśānahatābhyām īśānahatābhyaḥ
Genitiveīśānahatāyāḥ īśānahatayoḥ īśānahatānām
Locativeīśānahatāyām īśānahatayoḥ īśānahatāsu

Adverb -īśānahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria