Declension table of ?īśānahata

Deva

NeuterSingularDualPlural
Nominativeīśānahatam īśānahate īśānahatāni
Vocativeīśānahata īśānahate īśānahatāni
Accusativeīśānahatam īśānahate īśānahatāni
Instrumentalīśānahatena īśānahatābhyām īśānahataiḥ
Dativeīśānahatāya īśānahatābhyām īśānahatebhyaḥ
Ablativeīśānahatāt īśānahatābhyām īśānahatebhyaḥ
Genitiveīśānahatasya īśānahatayoḥ īśānahatānām
Locativeīśānahate īśānahatayoḥ īśānahateṣu

Compound īśānahata -

Adverb -īśānahatam -īśānahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria