Declension table of ?īśānadiś

Deva

FeminineSingularDualPlural
Nominativeīśānadik īśānadiśau īśānadiśaḥ
Vocativeīśānadik īśānadiśau īśānadiśaḥ
Accusativeīśānadiśam īśānadiśau īśānadiśaḥ
Instrumentalīśānadiśā īśānadigbhyām īśānadigbhiḥ
Dativeīśānadiśe īśānadigbhyām īśānadigbhyaḥ
Ablativeīśānadiśaḥ īśānadigbhyām īśānadigbhyaḥ
Genitiveīśānadiśaḥ īśānadiśoḥ īśānadiśām
Locativeīśānadiśi īśānadiśoḥ īśānadikṣu

Compound īśānadik -

Adverb -īśānadik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria