Declension table of ?īśānabali

Deva

MasculineSingularDualPlural
Nominativeīśānabaliḥ īśānabalī īśānabalayaḥ
Vocativeīśānabale īśānabalī īśānabalayaḥ
Accusativeīśānabalim īśānabalī īśānabalīn
Instrumentalīśānabalinā īśānabalibhyām īśānabalibhiḥ
Dativeīśānabalaye īśānabalibhyām īśānabalibhyaḥ
Ablativeīśānabaleḥ īśānabalibhyām īśānabalibhyaḥ
Genitiveīśānabaleḥ īśānabalyoḥ īśānabalīnām
Locativeīśānabalau īśānabalyoḥ īśānabaliṣu

Compound īśānabali -

Adverb -īśānabali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria