Declension table of ?īśānādhipāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | īśānādhipā | īśānādhipe | īśānādhipāḥ |
Vocative | īśānādhipe | īśānādhipe | īśānādhipāḥ |
Accusative | īśānādhipām | īśānādhipe | īśānādhipāḥ |
Instrumental | īśānādhipayā | īśānādhipābhyām | īśānādhipābhiḥ |
Dative | īśānādhipāyai | īśānādhipābhyām | īśānādhipābhyaḥ |
Ablative | īśānādhipāyāḥ | īśānādhipābhyām | īśānādhipābhyaḥ |
Genitive | īśānādhipāyāḥ | īśānādhipayoḥ | īśānādhipānām |
Locative | īśānādhipāyām | īśānādhipayoḥ | īśānādhipāsu |