Declension table of ?īśānādhipa

Deva

MasculineSingularDualPlural
Nominativeīśānādhipaḥ īśānādhipau īśānādhipāḥ
Vocativeīśānādhipa īśānādhipau īśānādhipāḥ
Accusativeīśānādhipam īśānādhipau īśānādhipān
Instrumentalīśānādhipena īśānādhipābhyām īśānādhipaiḥ īśānādhipebhiḥ
Dativeīśānādhipāya īśānādhipābhyām īśānādhipebhyaḥ
Ablativeīśānādhipāt īśānādhipābhyām īśānādhipebhyaḥ
Genitiveīśānādhipasya īśānādhipayoḥ īśānādhipānām
Locativeīśānādhipe īśānādhipayoḥ īśānādhipeṣu

Compound īśānādhipa -

Adverb -īśānādhipam -īśānādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria