Declension table of ?īśādhyāya

Deva

MasculineSingularDualPlural
Nominativeīśādhyāyaḥ īśādhyāyau īśādhyāyāḥ
Vocativeīśādhyāya īśādhyāyau īśādhyāyāḥ
Accusativeīśādhyāyam īśādhyāyau īśādhyāyān
Instrumentalīśādhyāyena īśādhyāyābhyām īśādhyāyaiḥ īśādhyāyebhiḥ
Dativeīśādhyāyāya īśādhyāyābhyām īśādhyāyebhyaḥ
Ablativeīśādhyāyāt īśādhyāyābhyām īśādhyāyebhyaḥ
Genitiveīśādhyāyasya īśādhyāyayoḥ īśādhyāyānām
Locativeīśādhyāye īśādhyāyayoḥ īśādhyāyeṣu

Compound īśādhyāya -

Adverb -īśādhyāyam -īśādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria