Declension table of ?īśādhara

Deva

MasculineSingularDualPlural
Nominativeīśādharaḥ īśādharau īśādharāḥ
Vocativeīśādhara īśādharau īśādharāḥ
Accusativeīśādharam īśādharau īśādharān
Instrumentalīśādhareṇa īśādharābhyām īśādharaiḥ īśādharebhiḥ
Dativeīśādharāya īśādharābhyām īśādharebhyaḥ
Ablativeīśādharāt īśādharābhyām īśādharebhyaḥ
Genitiveīśādharasya īśādharayoḥ īśādharāṇām
Locativeīśādhare īśādharayoḥ īśādhareṣu

Compound īśādhara -

Adverb -īśādharam -īśādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria