Declension table of ?īrmānta

Deva

MasculineSingularDualPlural
Nominativeīrmāntaḥ īrmāntau īrmāntāḥ
Vocativeīrmānta īrmāntau īrmāntāḥ
Accusativeīrmāntam īrmāntau īrmāntān
Instrumentalīrmāntena īrmāntābhyām īrmāntaiḥ īrmāntebhiḥ
Dativeīrmāntāya īrmāntābhyām īrmāntebhyaḥ
Ablativeīrmāntāt īrmāntābhyām īrmāntebhyaḥ
Genitiveīrmāntasya īrmāntayoḥ īrmāntānām
Locativeīrmānte īrmāntayoḥ īrmānteṣu

Compound īrmānta -

Adverb -īrmāntam -īrmāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria