Declension table of ?īrapāda

Deva

MasculineSingularDualPlural
Nominativeīrapādaḥ īrapādau īrapādāḥ
Vocativeīrapāda īrapādau īrapādāḥ
Accusativeīrapādam īrapādau īrapādān
Instrumentalīrapādena īrapādābhyām īrapādaiḥ īrapādebhiḥ
Dativeīrapādāya īrapādābhyām īrapādebhyaḥ
Ablativeīrapādāt īrapādābhyām īrapādebhyaḥ
Genitiveīrapādasya īrapādayoḥ īrapādānām
Locativeīrapāde īrapādayoḥ īrapādeṣu

Compound īrapāda -

Adverb -īrapādam -īrapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria