Declension table of ?īrṣyāvaśā

Deva

FeminineSingularDualPlural
Nominativeīrṣyāvaśā īrṣyāvaśe īrṣyāvaśāḥ
Vocativeīrṣyāvaśe īrṣyāvaśe īrṣyāvaśāḥ
Accusativeīrṣyāvaśām īrṣyāvaśe īrṣyāvaśāḥ
Instrumentalīrṣyāvaśayā īrṣyāvaśābhyām īrṣyāvaśābhiḥ
Dativeīrṣyāvaśāyai īrṣyāvaśābhyām īrṣyāvaśābhyaḥ
Ablativeīrṣyāvaśāyāḥ īrṣyāvaśābhyām īrṣyāvaśābhyaḥ
Genitiveīrṣyāvaśāyāḥ īrṣyāvaśayoḥ īrṣyāvaśānām
Locativeīrṣyāvaśāyām īrṣyāvaśayoḥ īrṣyāvaśāsu

Adverb -īrṣyāvaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria