Declension table of ?īrṣyāvaśa

Deva

NeuterSingularDualPlural
Nominativeīrṣyāvaśam īrṣyāvaśe īrṣyāvaśāni
Vocativeīrṣyāvaśa īrṣyāvaśe īrṣyāvaśāni
Accusativeīrṣyāvaśam īrṣyāvaśe īrṣyāvaśāni
Instrumentalīrṣyāvaśena īrṣyāvaśābhyām īrṣyāvaśaiḥ
Dativeīrṣyāvaśāya īrṣyāvaśābhyām īrṣyāvaśebhyaḥ
Ablativeīrṣyāvaśāt īrṣyāvaśābhyām īrṣyāvaśebhyaḥ
Genitiveīrṣyāvaśasya īrṣyāvaśayoḥ īrṣyāvaśānām
Locativeīrṣyāvaśe īrṣyāvaśayoḥ īrṣyāvaśeṣu

Compound īrṣyāvaśa -

Adverb -īrṣyāvaśam -īrṣyāvaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria