Declension table of ?īrṣyāvatā

Deva

FeminineSingularDualPlural
Nominativeīrṣyāvatā īrṣyāvate īrṣyāvatāḥ
Vocativeīrṣyāvate īrṣyāvate īrṣyāvatāḥ
Accusativeīrṣyāvatām īrṣyāvate īrṣyāvatāḥ
Instrumentalīrṣyāvatayā īrṣyāvatābhyām īrṣyāvatābhiḥ
Dativeīrṣyāvatāyai īrṣyāvatābhyām īrṣyāvatābhyaḥ
Ablativeīrṣyāvatāyāḥ īrṣyāvatābhyām īrṣyāvatābhyaḥ
Genitiveīrṣyāvatāyāḥ īrṣyāvatayoḥ īrṣyāvatānām
Locativeīrṣyāvatāyām īrṣyāvatayoḥ īrṣyāvatāsu

Adverb -īrṣyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria