Declension table of ?īrṣyāvat

Deva

NeuterSingularDualPlural
Nominativeīrṣyāvat īrṣyāvantī īrṣyāvatī īrṣyāvanti
Vocativeīrṣyāvat īrṣyāvantī īrṣyāvatī īrṣyāvanti
Accusativeīrṣyāvat īrṣyāvantī īrṣyāvatī īrṣyāvanti
Instrumentalīrṣyāvatā īrṣyāvadbhyām īrṣyāvadbhiḥ
Dativeīrṣyāvate īrṣyāvadbhyām īrṣyāvadbhyaḥ
Ablativeīrṣyāvataḥ īrṣyāvadbhyām īrṣyāvadbhyaḥ
Genitiveīrṣyāvataḥ īrṣyāvatoḥ īrṣyāvatām
Locativeīrṣyāvati īrṣyāvatoḥ īrṣyāvatsu

Adverb -īrṣyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria