Declension table of ?īrṣyāvat

Deva

MasculineSingularDualPlural
Nominativeīrṣyāvān īrṣyāvantau īrṣyāvantaḥ
Vocativeīrṣyāvan īrṣyāvantau īrṣyāvantaḥ
Accusativeīrṣyāvantam īrṣyāvantau īrṣyāvataḥ
Instrumentalīrṣyāvatā īrṣyāvadbhyām īrṣyāvadbhiḥ
Dativeīrṣyāvate īrṣyāvadbhyām īrṣyāvadbhyaḥ
Ablativeīrṣyāvataḥ īrṣyāvadbhyām īrṣyāvadbhyaḥ
Genitiveīrṣyāvataḥ īrṣyāvatoḥ īrṣyāvatām
Locativeīrṣyāvati īrṣyāvatoḥ īrṣyāvatsu

Compound īrṣyāvat -

Adverb -īrṣyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria