Declension table of ?īrṣyārati

Deva

MasculineSingularDualPlural
Nominativeīrṣyāratiḥ īrṣyāratī īrṣyāratayaḥ
Vocativeīrṣyārate īrṣyāratī īrṣyāratayaḥ
Accusativeīrṣyāratim īrṣyāratī īrṣyāratīn
Instrumentalīrṣyāratinā īrṣyāratibhyām īrṣyāratibhiḥ
Dativeīrṣyārataye īrṣyāratibhyām īrṣyāratibhyaḥ
Ablativeīrṣyārateḥ īrṣyāratibhyām īrṣyāratibhyaḥ
Genitiveīrṣyārateḥ īrṣyāratyoḥ īrṣyāratīnām
Locativeīrṣyāratau īrṣyāratyoḥ īrṣyāratiṣu

Compound īrṣyārati -

Adverb -īrṣyārati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria