Declension table of ?īrṣitavyā

Deva

FeminineSingularDualPlural
Nominativeīrṣitavyā īrṣitavye īrṣitavyāḥ
Vocativeīrṣitavye īrṣitavye īrṣitavyāḥ
Accusativeīrṣitavyām īrṣitavye īrṣitavyāḥ
Instrumentalīrṣitavyayā īrṣitavyābhyām īrṣitavyābhiḥ
Dativeīrṣitavyāyai īrṣitavyābhyām īrṣitavyābhyaḥ
Ablativeīrṣitavyāyāḥ īrṣitavyābhyām īrṣitavyābhyaḥ
Genitiveīrṣitavyāyāḥ īrṣitavyayoḥ īrṣitavyānām
Locativeīrṣitavyāyām īrṣitavyayoḥ īrṣitavyāsu

Adverb -īrṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria