Declension table of ?īrṣitavya

Deva

NeuterSingularDualPlural
Nominativeīrṣitavyam īrṣitavye īrṣitavyāni
Vocativeīrṣitavya īrṣitavye īrṣitavyāni
Accusativeīrṣitavyam īrṣitavye īrṣitavyāni
Instrumentalīrṣitavyena īrṣitavyābhyām īrṣitavyaiḥ
Dativeīrṣitavyāya īrṣitavyābhyām īrṣitavyebhyaḥ
Ablativeīrṣitavyāt īrṣitavyābhyām īrṣitavyebhyaḥ
Genitiveīrṣitavyasya īrṣitavyayoḥ īrṣitavyānām
Locativeīrṣitavye īrṣitavyayoḥ īrṣitavyeṣu

Compound īrṣitavya -

Adverb -īrṣitavyam -īrṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria