Declension table of ?īrṣitā

Deva

FeminineSingularDualPlural
Nominativeīrṣitā īrṣite īrṣitāḥ
Vocativeīrṣite īrṣite īrṣitāḥ
Accusativeīrṣitām īrṣite īrṣitāḥ
Instrumentalīrṣitayā īrṣitābhyām īrṣitābhiḥ
Dativeīrṣitāyai īrṣitābhyām īrṣitābhyaḥ
Ablativeīrṣitāyāḥ īrṣitābhyām īrṣitābhyaḥ
Genitiveīrṣitāyāḥ īrṣitayoḥ īrṣitānām
Locativeīrṣitāyām īrṣitayoḥ īrṣitāsu

Adverb -īrṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria