Declension table of ?īrṣita

Deva

NeuterSingularDualPlural
Nominativeīrṣitam īrṣite īrṣitāni
Vocativeīrṣita īrṣite īrṣitāni
Accusativeīrṣitam īrṣite īrṣitāni
Instrumentalīrṣitena īrṣitābhyām īrṣitaiḥ
Dativeīrṣitāya īrṣitābhyām īrṣitebhyaḥ
Ablativeīrṣitāt īrṣitābhyām īrṣitebhyaḥ
Genitiveīrṣitasya īrṣitayoḥ īrṣitānām
Locativeīrṣite īrṣitayoḥ īrṣiteṣu

Compound īrṣita -

Adverb -īrṣitam -īrṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria