Declension table of ?īpsuyajña

Deva

MasculineSingularDualPlural
Nominativeīpsuyajñaḥ īpsuyajñau īpsuyajñāḥ
Vocativeīpsuyajña īpsuyajñau īpsuyajñāḥ
Accusativeīpsuyajñam īpsuyajñau īpsuyajñān
Instrumentalīpsuyajñena īpsuyajñābhyām īpsuyajñaiḥ īpsuyajñebhiḥ
Dativeīpsuyajñāya īpsuyajñābhyām īpsuyajñebhyaḥ
Ablativeīpsuyajñāt īpsuyajñābhyām īpsuyajñebhyaḥ
Genitiveīpsuyajñasya īpsuyajñayoḥ īpsuyajñānām
Locativeīpsuyajñe īpsuyajñayoḥ īpsuyajñeṣu

Compound īpsuyajña -

Adverb -īpsuyajñam -īpsuyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria