Declension table of ?īpsitatamā

Deva

FeminineSingularDualPlural
Nominativeīpsitatamā īpsitatame īpsitatamāḥ
Vocativeīpsitatame īpsitatame īpsitatamāḥ
Accusativeīpsitatamām īpsitatame īpsitatamāḥ
Instrumentalīpsitatamayā īpsitatamābhyām īpsitatamābhiḥ
Dativeīpsitatamāyai īpsitatamābhyām īpsitatamābhyaḥ
Ablativeīpsitatamāyāḥ īpsitatamābhyām īpsitatamābhyaḥ
Genitiveīpsitatamāyāḥ īpsitatamayoḥ īpsitatamānām
Locativeīpsitatamāyām īpsitatamayoḥ īpsitatamāsu

Adverb -īpsitatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria