Declension table of ?īpsitā

Deva

FeminineSingularDualPlural
Nominativeīpsitā īpsite īpsitāḥ
Vocativeīpsite īpsite īpsitāḥ
Accusativeīpsitām īpsite īpsitāḥ
Instrumentalīpsitayā īpsitābhyām īpsitābhiḥ
Dativeīpsitāyai īpsitābhyām īpsitābhyaḥ
Ablativeīpsitāyāḥ īpsitābhyām īpsitābhyaḥ
Genitiveīpsitāyāḥ īpsitayoḥ īpsitānām
Locativeīpsitāyām īpsitayoḥ īpsitāsu

Adverb -īpsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria