Declension table of ?īkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeīkṣyamāṇā īkṣyamāṇe īkṣyamāṇāḥ
Vocativeīkṣyamāṇe īkṣyamāṇe īkṣyamāṇāḥ
Accusativeīkṣyamāṇām īkṣyamāṇe īkṣyamāṇāḥ
Instrumentalīkṣyamāṇayā īkṣyamāṇābhyām īkṣyamāṇābhiḥ
Dativeīkṣyamāṇāyai īkṣyamāṇābhyām īkṣyamāṇābhyaḥ
Ablativeīkṣyamāṇāyāḥ īkṣyamāṇābhyām īkṣyamāṇābhyaḥ
Genitiveīkṣyamāṇāyāḥ īkṣyamāṇayoḥ īkṣyamāṇānām
Locativeīkṣyamāṇāyām īkṣyamāṇayoḥ īkṣyamāṇāsu

Adverb -īkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria