Declension table of ?īkṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | īkṣyamāṇam | īkṣyamāṇe | īkṣyamāṇāni |
Vocative | īkṣyamāṇa | īkṣyamāṇe | īkṣyamāṇāni |
Accusative | īkṣyamāṇam | īkṣyamāṇe | īkṣyamāṇāni |
Instrumental | īkṣyamāṇena | īkṣyamāṇābhyām | īkṣyamāṇaiḥ |
Dative | īkṣyamāṇāya | īkṣyamāṇābhyām | īkṣyamāṇebhyaḥ |
Ablative | īkṣyamāṇāt | īkṣyamāṇābhyām | īkṣyamāṇebhyaḥ |
Genitive | īkṣyamāṇasya | īkṣyamāṇayoḥ | īkṣyamāṇānām |
Locative | īkṣyamāṇe | īkṣyamāṇayoḥ | īkṣyamāṇeṣu |