Declension table of ?īkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeīkṣyamāṇaḥ īkṣyamāṇau īkṣyamāṇāḥ
Vocativeīkṣyamāṇa īkṣyamāṇau īkṣyamāṇāḥ
Accusativeīkṣyamāṇam īkṣyamāṇau īkṣyamāṇān
Instrumentalīkṣyamāṇena īkṣyamāṇābhyām īkṣyamāṇaiḥ īkṣyamāṇebhiḥ
Dativeīkṣyamāṇāya īkṣyamāṇābhyām īkṣyamāṇebhyaḥ
Ablativeīkṣyamāṇāt īkṣyamāṇābhyām īkṣyamāṇebhyaḥ
Genitiveīkṣyamāṇasya īkṣyamāṇayoḥ īkṣyamāṇānām
Locativeīkṣyamāṇe īkṣyamāṇayoḥ īkṣyamāṇeṣu

Compound īkṣyamāṇa -

Adverb -īkṣyamāṇam -īkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria