Declension table of ?īkṣitā

Deva

FeminineSingularDualPlural
Nominativeīkṣitā īkṣite īkṣitāḥ
Vocativeīkṣite īkṣite īkṣitāḥ
Accusativeīkṣitām īkṣite īkṣitāḥ
Instrumentalīkṣitayā īkṣitābhyām īkṣitābhiḥ
Dativeīkṣitāyai īkṣitābhyām īkṣitābhyaḥ
Ablativeīkṣitāyāḥ īkṣitābhyām īkṣitābhyaḥ
Genitiveīkṣitāyāḥ īkṣitayoḥ īkṣitānām
Locativeīkṣitāyām īkṣitayoḥ īkṣitāsu

Adverb -īkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria