Declension table of ?īkṣeṇyā

Deva

FeminineSingularDualPlural
Nominativeīkṣeṇyā īkṣeṇye īkṣeṇyāḥ
Vocativeīkṣeṇye īkṣeṇye īkṣeṇyāḥ
Accusativeīkṣeṇyām īkṣeṇye īkṣeṇyāḥ
Instrumentalīkṣeṇyayā īkṣeṇyābhyām īkṣeṇyābhiḥ
Dativeīkṣeṇyāyai īkṣeṇyābhyām īkṣeṇyābhyaḥ
Ablativeīkṣeṇyāyāḥ īkṣeṇyābhyām īkṣeṇyābhyaḥ
Genitiveīkṣeṇyāyāḥ īkṣeṇyayoḥ īkṣeṇyānām
Locativeīkṣeṇyāyām īkṣeṇyayoḥ īkṣeṇyāsu

Adverb -īkṣeṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria