Declension table of ?īkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeīkṣaṇīyā īkṣaṇīye īkṣaṇīyāḥ
Vocativeīkṣaṇīye īkṣaṇīye īkṣaṇīyāḥ
Accusativeīkṣaṇīyām īkṣaṇīye īkṣaṇīyāḥ
Instrumentalīkṣaṇīyayā īkṣaṇīyābhyām īkṣaṇīyābhiḥ
Dativeīkṣaṇīyāyai īkṣaṇīyābhyām īkṣaṇīyābhyaḥ
Ablativeīkṣaṇīyāyāḥ īkṣaṇīyābhyām īkṣaṇīyābhyaḥ
Genitiveīkṣaṇīyāyāḥ īkṣaṇīyayoḥ īkṣaṇīyānām
Locativeīkṣaṇīyāyām īkṣaṇīyayoḥ īkṣaṇīyāsu

Adverb -īkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria